B 66-13 Tṛptidīpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 66/13
Title: Tṛptidīpa
Dimensions: 32 x 12 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/144
Remarks:
Reel No. B 66-13 Inventory No. 79124
Title Dvaitaviveka and Tṛptidīpa
Remarks assigned to Pañcadaśī.
Author Vidyāraṇya
Commentator Rāmakṛṣṇa
Subject Vedanta
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material Paper
State Complete and damaged at margin.
Size 32 x 12 cm
Folios 46
Lines per Folio 5-13
Foliation numerals in upper left and lower right margins of verso; Marginal title: Paṃ. Tṛ. Si.
Scribe
Date of Copying
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-144
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
[Ṭīkā]
śrīgurubhyo namaḥ
natvā śrībhāratītīrthavidyāraṇyamunīśvarau
mayā dvaitavivekasya kriyate padayojanā 1
cikīrṣitasya graṃthasya niṣpratyūhaparipūraṇayābhilaṣitadevatātatvā(!)nusmaraṇalakṣaṇamaṃgalam ācann(!) asya vedāṃtaprakaraṇatvāc chāstrīyam evānubaṃdhacatuṣṭayaṃ siddhavatkṛtya graṃthāraṃbhaṃ pratijānīte iśvareṇeti: iśvareṇa kāraṇopādhikenāṃtaryāmiṇā jīvenāpi kāryopādhikenāhaṃpratyayinā ca sṛṣṭam utpāditaṃ dvaitaṃ jagat vivicyate vibhajya pradarśyate, asya dvaitavivecanasya kākadaṃtaparīkṣāvan niḥprayojanatvaṃ(!) vārayati, viveka iti, viveke jīveśvarasṛṣṭayor dvaitayor vivecanekṛte sati jīvena pūrvoktena heyaḥ parityājyaḥ baṃdho baṃdhahetur dvaitaṃ sphuṭībhavet,
[Mūla]
īśvareṇāpi jīvena sṛṣṭaṃ dvaitaṃ vivicyate
viveke sati jīvena heyo baṃdhaḥ sphuṭībhavet || 1 ||
māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram
sa māyī sṛjatīty āhuḥ śvetāśvataraśākhinaḥ || 2 ||
(fol.1v1-7)
End
[Mūla]
aho puṇyam aho puṇyaṃ phalitaṃ phalitaṃ dṛḍhaṃ ||
asya puṇyasya saṃpatter aho vayam aho vayaṃ || 295
aho śāstram aho śāstram aho gurur aho guruḥ ||
aho jñānam aho jñānam aho sukham aho sukhaṃ || 296 ||
tṛptidīpam imaṃ nityaṃ yenusaṃdadhate budhāḥ ||
brahmānaṃde nimajjaṃtas te tṛpyaṃti niraṃtaraṃ || 197 ||
(fol. 46r5-7)
[Ṭīkā]
aho śāstram iti || punaś ca śāstrajanyaṃ tajjatāṃ(!) sukhaṃ cānusmṛtya
saṃtuṣyati || aho jñānam iti || 296 || graṃthābhyāsaphalam āha || tṛptīti 197 || (fol. 46r9-10)
Colophon
[Mūla]
iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthaviracitastṛptidīpaḥ samāptaḥ || || (fol. 46r7-8)
[Ṭīkā]
iti śrīparamahamṣaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitā tṛptidīpavyākhyā samāptā (fol. 46r10)
Microfilm Details
Reel No. B 66/13
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by SD
Date 20-04-2004
Bibliography