B 66-13 Tṛptidīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 66/13
Title: Tṛptidīpa
Dimensions: 32 x 12 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/144
Remarks:


Reel No. B 66-13 Inventory No. 79124

Title Dvaitaviveka and Tṛptidīpa

Remarks assigned to Pañcadaśī.

Author Vidyāraṇya

Commentator Rāmakṛṣṇa

Subject Vedanta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete and damaged at margin.

Size 32 x 12 cm

Folios 46

Lines per Folio 5-13

Foliation numerals in upper left and lower right margins of verso; Marginal title: Paṃ. Tṛ. Si.

Scribe

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-144

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

śrīgurubhyo namaḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

mayā dvaitavivekasya kriyate padayojanā 1

cikīrṣitasya graṃthasya niṣpratyūhaparipūraṇayābhilaṣitadevatātatvā(!)nusmaraṇalakṣaṇamaṃgalam ācann(!) asya vedāṃtaprakaraṇatvāc chāstrīyam evānubaṃdhacatuṣṭayaṃ siddhavatkṛtya graṃthāraṃbhaṃ pratijānīte iśvareṇeti: iśvareṇa kāraṇopādhikenāṃtaryāmiṇā jīvenāpi kāryopādhikenāhaṃpratyayinā ca sṛṣṭam utpāditaṃ dvaitaṃ jagat vivicyate vibhajya pradarśyate, asya dvaitavivecanasya kākadaṃtaparīkṣāvan niḥprayojanatvaṃ(!) vārayati, viveka iti, viveke jīveśvarasṛṣṭayor dvaitayor vivecanekṛte sati jīvena pūrvoktena heyaḥ parityājyaḥ baṃdho baṃdhahetur dvaitaṃ sphuṭībhavet,

[Mūla]

īśvareṇāpi jīvena sṛṣṭaṃ dvaitaṃ vivicyate

viveke sati jīvena heyo baṃdhaḥ sphuṭībhavet || 1 ||

māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram

sa māyī sṛjatīty āhuḥ śvetāśvataraśākhinaḥ || 2 ||

(fol.1v1-7)

End

[Mūla]

aho puṇyam aho puṇyaṃ phalitaṃ phalitaṃ dṛḍhaṃ ||

asya puṇyasya saṃpatter aho vayam aho vayaṃ || 295

aho śāstram aho śāstram aho gurur aho guruḥ ||

aho jñānam aho jñānam aho sukham aho sukhaṃ || 296 ||

tṛptidīpam imaṃ nityaṃ yenusaṃdadhate budhāḥ ||

brahmānaṃde nimajjaṃtas te tṛpyaṃti niraṃtaraṃ || 197 ||

(fol. 46r5-7)

[Ṭīkā]

aho śāstram iti || punaś ca śāstrajanyaṃ tajjatāṃ(!) sukhaṃ cānusmṛtya

saṃtuṣyati || aho jñānam iti || 296 || graṃthābhyāsaphalam āha || tṛptīti 197 ||                                                         (fol. 46r9-10)

Colophon

[Mūla]

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthaviracitastṛptidīpaḥ samāptaḥ || || (fol. 46r7-8)

[Ṭīkā]

iti śrīparamahamṣaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitā tṛptidīpavyākhyā samāptā (fol. 46r10)

Microfilm Details

Reel No. B 66/13

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 20-04-2004

Bibliography